Akshaya Patra (अक्षयपात्र)
Akshaya Patra (अक्षयपात्र)

Ashtottara Shatanamavali (अष्टोत्तरशतनामात्मक स्तोत्र)

This Stotram was given to Yudhishthira (युधिष्ठिर) by Rishi Dhaumya (धौम्य), to pray to Lord Surya for attaining Akshaya Patra (अक्षयपात्र).

Akshaya Patra (अक्षयपात्र) is a vessel in which food once cooked will never depletes until Draupadi eats her part for the day. This Akshaya Patra was used by pandavas for 12 years, while staying in Vanavasa.

It is mentioned in Mahabharata Vana Parva chapter 3, and contains 108 names of Lord Surya. 

This stotram was first given to Lord Indra by Brahma, than Indra gave it to Narada, Rishi Dhaumya gained this from Narada. Yudhishthira learned this from Rishi Dhaumya and fulfilled his all desires. (एतद् ब्रह्मा ददौ पूर्व शकाय सुमहात्मने । शक्राश्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम् । धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामानवाप्तवान् )

Ashtottara Shatanamavali – 108 Names of Lord Surya

ॐ सूर्याय नमः । अर्यम्णे । भगाय । त्वष्ट्रे । पूष्णे । अर्काय ।
सवित्रे । रवये । गभस्तिमते । अजाय । कालाय । मृत्यवे । धात्रे ।
प्रभाकराय । पृथिव्यै । तेजसे । खाय । वायवे । परायणाय ।
सोमाय नमः । 

ॐ बृहस्पतये नमः । शुक्राय । बुधाय । अङ्गारकाय । इन्द्राय ।
विवस्वते । दीप्तांशवे । शुचये । शौरये । शनैश्चराय । ब्रह्मणे ।
विष्णवे । रुद्राय । स्कन्दाय । वैश्रवणाय । यमाय । वैद्युताय ।
जाठराय । अग्नये । ऐन्धनाय नमः । 

ॐ तेजसां पतये नमः । धर्मध्वजाय । वेदकर्त्रे । वेदाङ्गाय ।
वेदवाहनाय । कृताय । त्रेत्रे । द्वापराय । कलये ।
सर्वामराश्रयाय । कलाकाष्ठाय । मुहूर्ताय । पक्षाय । मासाय ।
ऋतवे । संवत्सरकराय । अश्वत्थाय । कालचक्राय । विभावसवे ।
पुरुषाय नमः । 

ॐ शाश्वताय नमः । योगिने । व्यक्ताव्यक्ताय । सनातनाय ।
लोकाध्यक्षाय । प्रजाध्यक्षाय । विश्वकर्मणे । तमोनुदाय ।
कालाध्यक्षाय । वरुणाय । सागराय । अंशवे । जीमूताय । जीवनाय ।
अरिघ्ने । भूताश्रयाय । भूतपतये । सर्वलोकनमस्कृताय । स्रष्ट्रे ।
संवर्तकाय नमः । 

ॐ वह्नये नमः । सर्वस्यादये । अलोलुपाय । अनन्ताय । कपिलाय ।
भानवे । कामदाय । सर्वतोमुखाय । जयाय । विशालाय । वरदाय ।
सर्वधातुनिषेचित्रे (सर्वभूतनिषेविताय) । मनसे । सुपर्णाय ।
भूतादये । शीघ्रगाय । प्राणधारणाय । धन्वन्तरये । धूमकेतवे ।
आदिदेवाय नमः । 

ॐ अदितेः सुताय नमः । द्वादशात्मने । अरविन्दाक्षाय । पित्रे ।
मात्रे । पितामहाय । स्वर्गद्वाराय । प्रजाद्वाराय । मोक्षद्वाराय ।
त्रिविष्टपाय । देहकर्त्रे । प्रशान्तात्मने । विश्वात्मने । विश्वतोमुखाय ।
चराचरात्मने । सूक्ष्मात्मने । मैत्रेणवपुषान्विताय नमः । 

Meaning in Hindi – 108 Names of Lord Surya : 

1 सूर्य, 2 अर्यमा, 3 भग, 4 त्वष्टा, 5 पूषा, 6 अर्क, 7 सविता, 8 रवि, 9 गभस्तिमान्, 10 अज, 11 काल, 12 मृत्यु, 13 धाता, 14 प्रभाकर, 15 पृथिबी, 16 आप, 17 तेज, 18 ख ( आकाश), 19 वायु, 20 परायण, 21 सोम, 22 बृहस्पति, 23 शुक्र, 24 बुध, 25 अङ्गारक ( मङ्गल), 26 इन्द्र, 27 विवस्वान्, 28 दीप्तांशु, 29 शुचिः 30 शौरि, 31 शनैश्वर 32 ब्रह्मा, 33 विष्णु, 34 रुद्र, 35 स्कन्द, 36 वरुणः 37 यम, 38 वैद्युताग्नि, 39 जाठराग्नि, 40 ऐन्धनाग्नि, 41 तेजःपति, 42 धर्मध्वज, 43 वेदकर्ता, 44 वेदाङ्गः 45 वेदवाहन, 46 कृतः 47 त्रेता, 48 द्वापर, 49 सर्वमाश्रय कलि, 50 कला-काष्ठा मुहूर्तरूप समय, 51 क्षपा ( रात्रि), 52 याम, 53 क्षण, 54 संवत्सरकर, 55 अश्वत्थ, 56 कालचक्रप्रवर्तक विभावसु, 57 शाश्वत पुरुष, 58 योगी, 59 व्यक्ताव्यक्त, 60 सनातन, 61 कालाध्यक्ष, 62 प्रजाध्यक्ष, 63 विश्वकर्मा, 64 तमोनुद, 65 वरुण, 66 सागर, 67 अंशु, 68 जीमूत, 69 जीवन, 70 अरिहा, 71 भूताश्रय, 72 भूतपति, 73 सर्वलोकनमस्कृत, 74 स्रष्टा, 75 संवर्तक, 76 वह्नि, 77 सर्वादि, 78 अलोलुप, 79 अनन्त, 80 कपिल, 81 भानु, 82 कामद, 83 सर्वतोमुख, 84 जय, 85 विशाल, 86 वरद, 87 सर्वधातु निषेचिता, 88 मनःसुपर्ण, 89 भूतादि, 90 शीघ्रगः 91 प्राणधारक, 92 धन्वन्तरि, 93 धूमकेतु, 94 आदिदेव, 9 दितिसुत, 96 द्वादशात्मा, 97 अरविन्दाक्ष, 98 पिता-माता-पितामह, 99 स्वर्गद्वार-प्रजाद्वार, 100 मोक्षद्वार-त्रिविष्टप, 101 देहकर्ता, 102 प्रशान्तात्मा, 103 विश्वात्मा, 104 विश्वतोमुख, 105 चराचरात्मा, 106 सूक्ष्मात्मा, 107 मैत्रेय 108 करुणान्वित

LEAVE A REPLY

Please enter your comment!