Tandava (ताण्डवः)
Tandava (ताण्डवः)

Meaning of Tandava (ताण्डवः)

The word ताण्डवः is formed  – { तण्डु + अण् suffix }

ताण्डवः  – ताण्डेन मुनिना कृतं ( created by Tandu muni )

As mentioned in Natya Shastra (नाट्यशास्त्रम्) chapter 4 verse 263 

सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा ।
तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥
नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः ।

Lord Shiva after inventing Rechka (रेचका ), Anghara(अङ्गहारा) and Pindi (पिन्डी);  communicated with Rishi Tandu (तण्डु) who than using song and music created a dance called as Tandava (ताण्डव)

LEAVE A REPLY

Please enter your comment!