यतो धर्मस्ततो जयः
यतो धर्मस्ततो जयः

Yato Dharmastato Jayah (यतो धर्मस्ततो जयः)

“Yato Dharmastato Jayah (यतो धर्मस्ततो जयः)” is a Sanskrit phrase, which occurs in Mahabharata fifteen times and means “Where there is Dharma, there will be Victory”

This phrase is also used by Supreme Court of India as its motto.

The phrase यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः is said by Arjuna to Yudhisthira, during the Mahabharata war. He says that “victory is ensured for the side standing with Dharma, where Krishna is, there is victory”.

As mentioned by Dhritarashtra to Vidura, in Mahabharata-Udyog Parva 39

सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः !

Vidura ! whatever you are saying is good for oneself, and intelligent people agree with it. Though I know that victory lies on the path of Dharma, but still I cannot renounce my son Duryodhana.

“यतो धर्मस्ततो जयः” in Mahabharata:

Following are the fifteen occurrences of the phrase “Yato Dharmastato Jayah (यतो धर्मस्ततो जयः)” :

Mahabharata-Udyog Parva chapter 39
सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ।

Mahabharata-Shanti Parva chapter 80
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः।
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत्।।

Mahabharata-Anushasana Parva chapter 273
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः।।

Mahabharata-Drona Parva chapter 184
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः।
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत।।

Mahabharata-Bhisma Parva chapter 21
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः ।
युध्यध्वमतहंकारा यतो धर्मस्ततो जयः ।।

Mahabharata-Bhisma Parva chapter 66
राजन्सर्वमयो ह्येष तमोरागविवर्जितः ।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ।।

Mahabharata-Bhisma Parva chapter 122
प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया।
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ।।

Mahabharata-Bhisma Parva chapter 2
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ।।

Mahabharata-Bhisma Parva chapter 65
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।।

Mahabharata-Karna Parva chapter 39
यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः।
तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः।।

Mahabharata-Shalya Parva chapter 64
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः।
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे।।

Mahabharata-Udyog Parva chapter 148
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ।।

Mahabharata-Stri Parva chapter 13
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः।।

Mahabharata- Stri Parva chapter 17
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम्।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः।।

Mahabharata-Virat Parva chapter 31
निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम्।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ।।

LEAVE A REPLY

Please enter your comment!