Upadesa Saram
Upadesa Saram
Ramana Maharshi composed Upadesha Saram (The Essence of Spiritual Instruction) on the request of one of his...
Totakashtakam – तोटकाष्टकम्
Totakacharya
One of the chief disciples of Sri Adi Shankara composed...
Kamakshi Suprabatham
श्रीकामाक्षीसुप्रभातम्
कामाक्षि देव्यंब तवार्द्रदृष्ट्यामूकः स्वयं मूककविर्यथाऽसीत् ।तथा कुरु त्वं परमेश जायेत्वत्पादमूले प्रणतं दयार्द्रे ॥
उत्तिष्ठोत्तिष्ठ...
Dashavatara Stotra
Dashavatara stotra (दशावतारस्तोत्र)
Jayadeva was a Sanskrit poet during the 12th century. He is most known for his epic...
Chandi Path (चण्डीपाठ)
Chandi Path (चण्डीपाठ)
Chandi Path is a recitation of the glories of Godesss Chandi, a form of Durga. It...
Pandurangashtakam (पांडुरंगाष्टकम्)
Pandurangashtakam (पांडुरंगाष्टकम्)
Panduranga or Vitthal, is a Hindu deity predominantly worshipped in the state of Maharashtra. He is considered...
Madhurastakam (मधुराष्टकम्)
Madhurastakam (मधुराष्टकम्) is a Sanskrit composition in devotion of Krishna, composed by the Sri Vallabhacharya.
Sri Vallabhacharya was a...
Govindashtakam (श्रीगोविन्दाष्टकम्)
Govindashtakam (श्रीगोविन्दाष्टकम्)
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १॥
Guru Ashtakam (गुर्वष्टकम्)
Guru Ashtakam (गुर्वष्टकम्)
Guru Ashtakam is composed by Adi Sankaracharya. It is a prayer highlighting the importance of...
शिव ताण्डव स्तोत्र – अन्वय – हिन्दी अर्थ
शिव ताण्डव स्तोत्र - अन्वय - हिन्दी अर्थ
जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः...