सूत्र – तस्य समूह:
 
षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं अण् प्रत्ययः भवति ।
1. काकानाम् समूहः (काक + अण्) = काकम्
2. बकानाम् समूहः (बक + अण्) = बाकम्
सूत्र – ग्रामजनबन्धुसहायेभ्यः तल्
तस्य समूहः” अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय – एतेभ्यः शब्देभ्यः “तल्” प्रत्ययः विधीयते ।
1. ग्रामाणां समूहः = ग्राम + तल् + टाप् → ग्रामता
2. जनानां समूहः = जन + तल् + टाप् → जनता
3. बन्धूनां समूहः = बन्धु + तल् + टाप् → बन्धुता
4. सहायानां समूहः = सहाय + तल् + टाप् → सहायता
 
गजसहायाभ्यां चेति वक्तव्यम् (वार्तिक )

LEAVE A REPLY

Please enter your comment!