अजादी गुणवचनादेव – 5.3.58
 
“अतिशय” (when comparing qualities) अस्मिन् सन्दर्भे विहितौ “इष्ठन्” तथा “ईयसुन्” एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।
एतयोः द्वौ प्रत्ययौ ( इष्ठन्, ईयसुँन्) अजादी स्तः । केवलम् गुणवाचिनः ये शब्दाः (words indicating a quality), तेभ्यः एव एतयोः प्रत्यययोः प्रयोगः भवति । तरप्-तमप् प्रत्ययौ तु गुणवाचिभ्यः शब्देभ्यः अपि विधीयन्ते, अगुणवाचिभ्यः शब्देभ्यः चापि विधीयन्ते इति ।
 
यथा – “शुक्ल”, “कृष्ण”, “लघु”, “गुरु” एतादृशेभ्यः गुणवाचकेभ्यः शब्देभ्यः “इष्ठन्” तथा “ईयसुँन्” प्रत्ययौ विधीयेते
गुरू (गर्) – गरिष्ठ:
प्रशस्य (श्र) – श्रेष्ठ:
वृद्ध (ज्य) – ज्येष्ठ:
युवन् (कन्) – कनिष्ठ:

LEAVE A REPLY

Please enter your comment!