How this word अत्यस्राक्षीः is formed ?

अत्यस्राक्षीः (अति + सृज् धातु ) means to reject , परित्याग 

When सृज् (तुदादिः परस्मैपदी ) dhatu used in लुङ् लकार​, it becomes अस्राक्षीः

Occurrence of the अत्यस्राक्षीः in Upanishad

This word अत्यस्राक्षीः is used twice in Kathopanishad chapter 1 section 2 :

स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ Kathopanishad 1.2.3

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्‌।
स्तोमं अहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ – Kathopanishad 1.2.11

LEAVE A REPLY

Please enter your comment!