लोभः पापस्य कारणम्

Source – Lobhat Krodhah Prabhavat

Lobhat Krodhah Prabhavat ( लोभात् क्रोधः प्रभवति ) verse is taken from Hitopadesha Mitralabha verse 27

Lobhat Krodhah Prabhavat – in Sanskrit with Hindi & English meaning

लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते !
लोभात् मोहश्च नाशश्च लोभः पापस्य कारणम् !!

Hindi Meaning

लोभ से क्रोध उत्पन होता है, लोभ वासना को जन्म देता है, लोभ से मोह और नाश आता है, लोभ पाप का कारण है।

English Meaning

From greed originates anger; greed gives rise to lust ; from greed comes attachment and destruction; greed is the cause for sin.

LEAVE A REPLY

Please enter your comment!