सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।
सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।

Sarve Bhavantu Sukhinaha with Hindi and English meaning

सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु,  मा कश्चिद्दुःखभाग्भवेत् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

Hindi Meaning

 सभी सुखी होवें, सभी रोगमुक्त रहें, सभी मंगलमय के साक्षी बनें और किसी को भी दुःख का भागी न बनना पड़े।

English Meaning

May all be Happy, May all be free from Illness.
May all see what is Auspicious, May no one become part of suffering.
Om Peace, Peace, Peace.

Source of Sarve Bhavantu Sukhinaha (सर्वे भवन्तु सुखिनः)

The actual verse is not found in any Shruti or Smriti scripture, but there is a slightly different verse with same meaning  found in Garuda Purana (गरूड़ पुराण) , uttarkhanda, chapter 35, verse 51

Following is the verse present in Garuda Purana (गरूड़ पुराण) :

सर्वेषां मङ्गलं भूयात् सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्।।

LEAVE A REPLY

Please enter your comment!