सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।
सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।

Meaning of Sarve Bhavantu Sukhinaha

सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु,  मा कश्चिद्दुःखभाग्भवेत् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

May all be Happy, May all be free from Illness.
May all see what is Auspicious, May no one become part of suffering.
Om Peace, Peace, Peace.

 – “सभी सुखी होवें, सभी रोगमुक्त रहें, सभी मंगलमय के साक्षी बनें और किसी को भी दुःख का भागी न बनना पड़े।”

Source of Sarve Bhavantu Sukhinaha (सर्वे भवन्तु सुखिनः)

The actual verse is not found in any Shruti or Smriti scripture, but there is a slightly different verse with same meaning  found in Garuda Purana (गरूड़ पुराण) , uttarkhanda, chapter 35, verse 51

Following is the verse present in Garuda Purana (गरूड़ पुराण) :

सर्वेषां मङ्गलं भूयात् सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्।।

LEAVE A REPLY

Please enter your comment!