Turiya (तुरीयः)
Turiya (तुरीयः)

Turiya (तुरीयः)

Some philosophers highlights that according to Vedanta, there exists four states that occurs within the Atman (waking, dream, deep sleep , turiya)

The fourth state is called as Turiya (तुरीयः), because as per Sanskrit language it’s meaning is “fourth”

‘चतुर्’ शब्दस्य विषये एकम् वार्त्तिकमत्र ज्ञातव्यम् – चतुरः छयतौ आद्यक्षरलोपश्च । इत्युक्ते पूरणार्थे ‘चतुर्’ शब्दात् ‘छ’ तथा ‘यत्’ प्रत्ययौ अपि भवतः ; तथा च एतयोः उपस्थितौ ‘चतुर्’ शब्दस्य ‘च’ ( – च् + अ) इत्यस्य लोपः भवति ।
यथा –
चतुर् + छ
→ चतुर् + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ७|१|२ इति ईय-आदेशः]
→ तुर् + ईय [छ-प्रत्ययस्य उपस्थितौ चतुर्-शब्दस्य ‘च’ इत्यस्य लोपः]
→ तुरीय ।
‘तुरीयः’ इत्यस्य अर्थः अपि ‘चतुर्थः’ इत्येव ।

2 COMMENTS

  1. small typo in translating Jaagrut state
    Within explanation for the Turiya state, small error is present maybe as a typo – Jaagrut is translated as “walking” state whereas it’s “waking” state..

LEAVE A REPLY

Please enter your comment!