Hastinapur ( हस्तिनपुरम् )
Hastinapur ( हस्तिनपुरम् )

Hastinapur ( हस्तिनपुरम् )

Hastinapur – name of a city founded by king Hastin, said to be situated some fifty miles north-east of the modern Delhi.

Hastinapur has other names as — गजसाह्वय (गजनाम्ना नरपतिना सह आह्वयो नाम यस्य ), नागसाह्वय, नागपुरं 

हस्तिन् , गज and नाग they all means elephant in Sanskrit

In Mahabharata – आदिपर्व – chapter 95 verse 34, it is mentioned that :

सुहोत्र: खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णा नाम​ !
तस्यामस्य जज्ञे हस्ती:। य इदं हास्तिनपुरं स्थापयामास !
एतदस्य हास्तिनपुरत्वम् !

Suhotra (सुहोत्र:) married a girl from ikshvaku lineage named as Suvarna (सुवर्णा ). From Suvarna, a son named as Hasti (हस्ती:) was born, who later established this city called Hastinapur.  Because it was eastablished by Hasti, so it was called as Hastinapur.

Reference in Mahabharata :

ततोद्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः !
घार्त्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् !! 3.1.9

ततो हलहलाशब्दः प्रादुरासीद्विशांपते।
हाहाकाराश्च बहवो नगरे नागसाह्वये ।। 3.254.29

एवं स पृथिवीं सर्वां वशे कृत्वा महारथः।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् || 3.254.22

युधिष्ठिर उवाच।

त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः।
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ।। 5.147.5

वासुदेव उवाच।

मया नागपुरं गत्वा सभायां धृतराष्ट्रजः।
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः । 5.147.6

LEAVE A REPLY

Please enter your comment!