As mentioned in Brihadaranyaka upanishad ( बृहदारण्यकोपनिषद् 2.5.18)

स वा अयं पुरूषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ।।

Explanation – 

पुरिशेत इति पुरिशयः सन् पुरूष इत्युच्यते

Because this Atman resides in this पुर् ( physical body ) , so it is called पुरूषः

This is nothing which is not covered by this पुरूषः ( Atman) and there is nothing in which this पुरूषः ( Atman ) doesn’t resides.

#Vedanta #Sanskrit

LEAVE A REPLY

Please enter your comment!