Ramahrada (राम-ह्रद)

Ramahrada (राम-ह्रद ) – is holy place situated approximately 12 Km far from Jhind -Hansi Road in Ramrai village.  Parshurama does the offering to his ancestors at this place, after annihilating Kshatriyas, he filled five ponds with their blood.

Story of Ramahrada

As described by Lord Krishna to King Yudhisthira in Mahabharata , ShantiParva Chapter 47 verse 8-9

अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः।
येषु संतर्पयामास पितॄन्क्षत्रियशोणितैः।।

Partha ! These five pond which are seen from here, they are famous by name “Ram-Hrad”. In these ponds parshurama offered tarpan to his ancestors

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः।
इहेदानीं ततो रामः कर्मणो विरराम ह।।

Parshumrama did this earth free from Kshatriyas twenty one times, after coming to this place he was freed from his duties.

Reference in Puranas and Mahabharata :

  1. Mentioned in महाभारतम्-अनुशासनपर्व chapter 064 verse 47-48

रामह्रद उपस्पृश्य विपाशायां कृतोदकः।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते।।

महाह्रद उपस्पृश्य शुद्धेन मनसा नरः।
एकमासं निराहारो जमदग्निगतिं लभेत्।

  1. mentioned in स्कन्दपुराणम्/खण्डः 6 (नागरखण्डः)/chapter 66 verse 1

तथा तत्रास्ति विख्यातं रामह्रद इति स्मृतम् ॥
यत्र ते पितरस्तेन रुधिरेण प्रतर्पिताः 

  1. mentioned in स्कन्दपुराणम्/खण्डः 6 (नागरखण्डः)/chapter 69 verse 16 and verse 24

पितृतर्पणजा गर्ता त्वया येयं विनिर्मिता।
रामह्रद इति ख्यातिं प्रयास्यति जगत्त्रये ॥ 16 ॥

एतद्वः सर्वमाख्यातं रामह्रदसमुद्भवम्॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् 24

  1. mentioned in वामनपुराणम्/ Chapter 22 verse 59 & 60

आद्यैषा ब्रह्मणो वेदिस्ततो रामहृदः स्मृतः
करुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम्  -59

तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं रामहृदाच्चतुर्मुखम्
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते – 60

LEAVE A REPLY

Please enter your comment!