मातरिश्वा

Matarisva (मातरिश्वा)

मातरिश्वा is derived from मातरिश्वन् 

मातरिश्वा means मातरि अन्तरीक्षे श्वयति इति ( air which blew in space)

मातरिश्वा is another name for Vayu Devata

Matarisva – Use in Upanishads

तदभ्यद्रवत्तमभ्यवदत् कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ( Keno Upanishad 3.8 )

As mentioned by Adi Shankaracharya in his commentary for the above verse

मातर्यन्तरिक्षे श्वयतीति मातरिश्वा – Since this air goes to the outer space so it called as “Matarishva”

इदं सर्वमपि आददीय गृह्णीयां यदिदं पृथिव्याम – Whatever there is on this earth, air can hold all so it called as “Matarishva”

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्‌।
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति  – isavasyopanishad – 4

LEAVE A REPLY

Please enter your comment!