Govind – Meaning

“गो:” word has many meanings like वाणी / वेदः, धरा, धेनुः, इन्द्रियं ( speech, earth, cow, senses )

  • गोविन्द: = गां विन्दति इति गोविन्द:,  उपपदसामास: |
  • गोविन्द: = गोभि: विद्यते (उपनिशद्वाक्यै: ज्ञायते) इति गोविन्द:,  उपपदसामास:

Govind name in Scriptures

As mentioned in Vishnu Sahasranama verse 33 – “अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः” & Vishnu Sahasranama verse 71 – “महावराहो गोविन्दः सुषेणः कनकाङ्गदी” :- 

गौः (वाणी) तां विन्दति – गोवित् ।  गोभिः वाणीभिः विन्दते, वेत्ति वेदान्तवाक्यैः इति वा गोविन्दः – The one who is known by speech or by Vedanta statements is called Govind

भूमिः – नष्टां वै धरणीं पूर्वम् अविन्दं वै गुहागताम् । गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः । (Mahabharata , Shanti Parva 342.70) इति मोक्षधर्मवचनात् गोविन्दः ।

धेनुः – अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम्॥ हरिवंश- 2.19.45

वाक् / वाणी – गौरेषा तु यतो वाणी तां च विन्दयते भवान् । गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान्। हरिवंश- 3.88.50

LEAVE A REPLY

Please enter your comment!