Why Draupadi is called as Yagyaseni (याज्ञसेनी) ?
याज्ञसेनी (Yajnaseni ) – means a women born from Yajnasena
Yajnasena (याज्ञसेनः) means Draupad (द्रुपद), the King of Panchala
यज्ञसेनस्य आपत्यम् स्त्री ॥ (यज्ञसेन् + अण् । ङीप् । ) द्रौपदी
Reference in Scriptures :
As mentioned in Mahabharata :
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥ – MB 4.4.49
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः MB.3.31.1.