Why Draupadi is called as Yagyaseni (याज्ञसेनी) ?


याज्ञसेनी (Yajnaseni ) –  means a women born from Yajnasena

Yajnasena (याज्ञसेनः)  means Draupad (द्रुपद), the King of Panchala

यज्ञसेनस्य आपत्यम् स्त्री ॥ (यज्ञसेन् + अण् ।  ङीप् । )   द्रौपदी

Reference in Scriptures :

As mentioned in Mahabharata : 

याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥  –  MB 4.4.49

वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः MB.3.31.1.

LEAVE A REPLY

Please enter your comment!