Katho Upanishad

Verse 1

ॐ उशन्‌ ह वै वाजश्रवसः सर्ववेदसं ददौ।
तस्य ह नचिकेता नाम पुत्र आस ॥

अन्वय​

ह वै वाजश्रवसः उषन् सर्ववेदसं ददौ। तस्य ह नचिकेताः नाम पुत्र आस ॥

Meaning

वाजश्रवस ने (यज्ञफल की) कामना करते हुए अपना सर्वस्व दान कर दिया । और वाजश्रवस का नचिकेता नाम का एक पुत्र था ।

Grammar Analysis

वाजश्रवसः – Vajasravasa (one with an abundance of inspiration) | उषन् – desiring | ह – a particle for emphasizing a preceding word and often translatable by indeed, assuredly, verily, of course, then &c. | वै – a particle of emphasis and affirmation | सर्ववेदसम् – – all that one possesses | ददौ – gave | तस्य – his | ह – indeed | नचिकेताः – – Nachiketas | नाम – by name | पुत्र – son | आस – was

Verse 2

तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत ॥

अन्वय

कुमारं सन्तं तं दक्षिणासु नीयमानसु श्रद्धा आविवेश ह। सः अमयन्त ॥

Meaning

जब दक्षिणाएँ ले जायी जा रही थीं, तब नचिकेता के भीतर, जो अभी कुमार ही था, श्रद्धा का आवेश हो गया और उसने सोचा।

Grammar

कुमारम् – a boy unwed | सन्तम् –  who was yet | तम् –  him | दक्षिणासु –  in gifts | नीयमानसु –  which were being led past | श्रद्धा –  faith | आविवेश –  took possession | ह –  indeed | सः –  he | अमयन्त –  pondered |

Verse 3

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्‌ ॥

अन्वय

पीतोदकाः जग्धतृणाः दुग्धदोहाः निरिन्द्रियाः ताः ददत् सः तान् गच्छति ते लोकाः अनन्दाः नाम ॥

Meaning

“जो गायें जल पी चुकी हैं, घास खा चुकी हैं, जिनका दूध दुहा जा चुका है, जो इन्द्रियहीन हो रही हैं, ऐसी गायों का दान देने वाला आनन्दविहीन लोकों मे जाता है ।”

Grammar

पीतोदकाः – (cattle that have) drunk their water – पीतमुदकं याभिस्ताः पीतोदकाः ।
जग्धतृणाः – (cattle that have) eaten their grass – जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः ।
दुग्धदोहाः – (cattle that have) yielded their milk – दुग्धो दोहः क्षीराख्यो यासां ताः दुग्धदोहाः
निरिन्द्रियाः – (cattle that have) worn out their organs – निरिन्द्रियाः प्रजननासमर्थाः जीर्णाः, निष्फला गाव इत्यर्थः

ताः – these | ददत् – giving | सः – he | अनन्दाः – undelight | नाम – – by name | तान् – those | गच्छति – goes/reaches/attains | ये ते – which | लोकाः – worlds |