What is meaning of “नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः” ?
Sanskrit Sloka
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् - Mahabharata Shanti Parva
What is the source and meaning of “लोभात् क्रोधः प्रभवति” ?
Source
This verse is taken from Hitopadesha Mitralabha verse 27
What is the meaning of “Mukam Karoti Vachalam” shloka ?
Sanskrit Shloka - Mukam Karoti Vachalam
मूकं करोति वाचालं , पङ्गुं लङ्घयते गिरिम् ।यत्कृपा...
What is meaning of “अलसस्य कुतो विद्या , अविद्यस्य कुतो धनम्” ?
Sanskrit Shola
अलसस्य कुतो विद्या...
What is meaning of “आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः” ?
Sanskrit Shloka
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।नास्त्युद्यमसमो बन्धुः...
What is source and meaning of “Ramaya Ramabhadraya Ramachandraya” mantra ?
Source
"Ramaya Ramabhadraya Ramachandraya" (रामाय रामभद्राय रामचंद्राय) mantra is taken from...
What is meaning and source of “Vidya Dadati Vinayam” shloka ?
Vidya Dadati Vinayam (विद्या ददाति विनयम्)
This shloka is mentioned in Hitopadesha (हितोपदेश) which...
What is meaning and Source of “Om Sahana Vavatu” mantra ?
Om Sahana Vavatu Mantra
ॐ सह नाववतु |सह नौ भुनक्तु |सह वीर्यं करवावहै |तेजस्विनावधीतमस्तु मा विद्विषावहै॥ॐ शान्तिः शान्तिः शान्तिः॥
What is the source and meaning of “Om Purnamadah Purnamidam”?
Om Purnamadah Purnamidam (पूर्णमदः पूर्णमिदं)
Om Purnamadah Purnamidam verse is found in Brihadaranyaka Upanishad 5.1.1
What is source and meaning of “Satyam vada dharmam chara”
Satyam vada dharmam chara mantra
This mantra is said by a teacher to his brahmachari guiding them, that how...