नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।

What is meaning of “नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः” ?

Sanskrit Sloka नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् - Mahabharata Shanti Parva
लोभः पापस्य कारणम्

What is the source and meaning of “लोभात् क्रोधः प्रभवति” ?

Source This verse is taken from Hitopadesha Mitralabha verse 27
मूकं करोति वाचालं पंगुं लंघयते गिरिम्

What is the meaning of “Mukam Karoti Vachalam” shloka ?

Sanskrit Shloka - Mukam Karoti Vachalam मूकं करोति वाचालं , पङ्गुं लङ्घयते गिरिम् ।यत्कृपा...
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

What is meaning of “आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः” ?

Sanskrit Shloka आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।नास्त्युद्यमसमो बन्धुः...
Ramaya Ramabhadraya Ramachandraya” mantra

What is source and meaning of “Ramaya Ramabhadraya Ramachandraya” mantra ?

Source "Ramaya Ramabhadraya Ramachandraya" (रामाय रामभद्राय रामचंद्राय) mantra is taken from...

What is meaning and source of “Vidya Dadati Vinayam” shloka ?

Vidya Dadati Vinayam (विद्या ददाति विनयम्) This shloka is mentioned in Hitopadesha (हितोपदेश) which...
ॐ सह नाववतु |

What is meaning and Source of “Om Sahana Vavatu” mantra ?

Om Sahana Vavatu Mantra ॐ सह नाववतु |सह नौ भुनक्तु |सह वीर्यं करवावहै |तेजस्विनावधीतमस्तु मा विद्विषावहै॥ॐ शान्तिः शान्तिः शान्तिः॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

What is the source and meaning of “Om Purnamadah Purnamidam”?

Om Purnamadah Purnamidam (पूर्णमदः पूर्णमिदं) Om Purnamadah Purnamidam verse is found in Brihadaranyaka Upanishad 5.1.1
Satyam vada dharmam chara (सत्यं वद। धर्मं चर )

What is source and meaning of “Satyam vada dharmam chara”

Satyam vada dharmam chara mantra This mantra is said by a teacher to his brahmachari guiding them, that how...
error: Veda Boys