What is source and meaning of “अश्वमेधसहस्रं च सत्यं च तुलया धृतम्” ?
Source
This verse "अश्वमेधसहस्रं च सत्यं च" is mentioned in Mahabharata Shanti Parva 162.26
Brahmarpanam – Mantra recited before eating food
Brahmarpanam - Mantra recited before eating food
Brahmarpanam mantra is mentioned in Bhagavata Gita Chapter 4 verse 24
What the origin & meaning of “Yada Yada Hi Dharmasya” sloka?
These famous shlokas of Bhagavata Gita are taken from B.G chapter 4 verse 7 & 8
Yada Yada...
What is the origin and meaning of “Guru Brahma Guru Vishnu” shloka ?
Origin of Guru Brahma Guru Vishnu
Guru Brahma Guru Vishnu verse is taken from Guru Gita, which is...
What is the meaning of “काक चेष्टा बको ध्यानं” ?
Kaak Cheshta Bako Dhyanam - Sanskrit with Hindi and English meaning
काक चेष्टा बको ध्यानं स्वान निद्रा तथैव च।
What is the source and meaning of “जरा रूपं हरति” ?
Source
This verse is a part of Vidura Niti and is mentioned...
What is meaning of “आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया” ?
Sanskrit Sloka
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥ -महाभारत, उद्योग
What is meaning of “नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः” ?
Sanskrit Sloka
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् - Mahabharata Shanti Parva
What is the source and meaning of “लोभात् क्रोधः प्रभवति” ?
Source - Lobhat Krodhah Prabhavat
Lobhat Krodhah Prabhavat ( लोभात् क्रोधः प्रभवति ) verse is...
What is the meaning of “Mukam Karoti Vachalam” shloka ?
Sanskrit Shloka - Mukam Karoti Vachalam
मूकं करोति वाचालं , पङ्गुं लङ्घयते गिरिम् ।यत्कृपा...