अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।

What is source and meaning of “अश्वमेधसहस्रं च सत्यं च तुलया धृतम्” ?

Source This verse "अश्वमेधसहस्रं च सत्यं च" is mentioned in Mahabharata Shanti Parva 162.26
Brahmarpanam - Mantra recited before eating food

Brahmarpanam – Mantra recited before eating food

Brahmarpanam - Mantra recited before eating food Brahmarpanam mantra is mentioned in Bhagavata Gita Chapter 4 verse 24
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |

What the origin & meaning of “Yada Yada Hi Dharmasya” sloka?

These famous shlokas of Bhagavata Gita are taken from B.G chapter 4 verse 7 & 8 Yada Yada...
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः

What is the origin and meaning of “Guru Brahma Guru Vishnu” shloka ?

Origin of Guru Brahma Guru Vishnu Guru Brahma Guru Vishnu verse is taken from Guru Gita, which is...
काक चेष्टा बको ध्यानम्

What is the meaning of “काक चेष्टा बको ध्यानं” ?

Kaak Cheshta Bako Dhyanam - Sanskrit with Hindi and English meaning काक चेष्टा बको ध्यानं स्वान निद्रा तथैव च।
जरा रूपं हरति

What is the source and meaning of “जरा रूपं हरति” ?

Source This verse is a part of Vidura Niti and is mentioned...
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया

What is meaning of “आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया” ?

Sanskrit Sloka आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥  -महाभारत, उद्योग
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।

What is meaning of “नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः” ?

Sanskrit Sloka नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् - Mahabharata Shanti Parva
लोभः पापस्य कारणम्

What is the source and meaning of “लोभात् क्रोधः प्रभवति” ?

Source - Lobhat Krodhah Prabhavat Lobhat Krodhah Prabhavat ( लोभात् क्रोधः प्रभवति ) verse is...
मूकं करोति वाचालं पंगुं लंघयते गिरिम्

What is the meaning of “Mukam Karoti Vachalam” shloka ?

Sanskrit Shloka - Mukam Karoti Vachalam मूकं करोति वाचालं , पङ्गुं लङ्घयते गिरिम् ।यत्कृपा...
error: Veda Boys