तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |

What is the meaning of shloka “tad viddhi pranipatena” ?

tad viddhi pranipatena "tad viddhi pranipatena" verse is mentioned in Bhagavat Gita 4.34 Sri Krishna give...
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

What is the meaning of shloka “बन्धुरात्मात्मनस्तस्य” ?

बन्धुरात्मा This teaching is said by Lord Krishna towards Arjuna in...
न चौरहार्यं न च राजहार्यं

What is meaning of shloka “न चौरहार्यं न च राजहार्यं” ?

न चौरहार्यं न च राजहार्यं न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।व्यये कृते वर्धते एव...
विद्या विवादाय धनं मदाय

What is the meaning of “vidya vivadaya dhanam madaya” ?

Vidya vivadaya dhanam madaya (विद्या विवादाय धनं मदाय) विद्या विवादाय धनं...
सा विद्या या विमुक्तये

What is meaning and source of “sa vidya ya vimuktaye” ?

That is Knowledge, which liberates This statement was uttered by Prahlada towards his father Hiranyakashipu, and is mentioned in Vishnu...
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया।

What is meaning of “वृत्तेन हि भवत्यार्यो न धनेन न विद्यया” ?

वृत्तेन हि भवत्यार्यो न धनेन न विद्यया। Hindi Meaning मनुष्य...
नान्यं गुणेभ्यः कर्तारम्

What is the meaning of statement “नान्यं गुणेभ्यः कर्तारम्” ?

नान्यं गुणेभ्यः कर्तारम् नान्यं गुणेभ्यः कर्तारम् - There is no doer expect these gunas (Sattva, Rajas, Tamas), they motivate...
त्रिविधं नरकस्य द्वारम्

Three Gates to Hell

Three Gates to Hell Arjuna has asked Lord Krishna in Bhagavata Gita 3.36 -  केन प्रयुक्तोऽयं पापं चरति...
कराग्रे वसते लक्ष्मीः, करमध्ये सरस्वती ।

Karagre Vasate Lakshmi – Sanskrit with meaning

karagre vasate lakshmi  "karagre vasate lakshmi" mantra is believed to be first mantra which need to chanted after waking...
error: Veda Boys