सुखार्थिनः कुतो विद्या

What is the meaning of “sukharthin kuto vidya” shloka ?

Sukharthin Kuto Vidya ( सुखार्थिनः कुतो विद्या ) Sanskrit Shloka
सरस्वती नमस्तुभ्यम्

Saraswati Namastubhyam – Sanskrit with meaning

Saraswati Namastubhyam ( सरस्वती नमस्तुभ्यम् ) सरस्वती नमस्तुभ्यं वरदे कामरूपिणी,विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
आत्मनस्तु कामाय सर्वं प्रियं भवति

What is source and meaning of “Atmanastu kamaya sarvam priyam bhavati”?

Atmanastu kamaya sarvam priyam bhavati Atmanastu kamaya sarvam priyam bhavati (आत्मनस्तु कामाय सर्वं प्रियं भवति) phrase means "For...
विद्याधनं सर्वधनं प्रधानम्

What the meaning of “Vidyadhanam Sarva Dhanam Pradhanam” Shloka ?

Vidyadhanam Sarva Dhanam Pradhanam Vidyadhanam Sarva Dhanam Pradhanam (विद्याधनं सर्वधनं प्रधानम्) means "knowledge is the most important wealth...
अति सर्वत्र वर्जयेत्

What is the source and meaning of “ati sarvatra varjayet”?

ati sarvatra varjayet (अति सर्वत्र वर्जयेत्) ati sarvatra varjayet (अति सर्वत्र वर्जयेत्) phrase is found in Chanakya Neeti 3.12
गजाननं भूतगणादि सेवितं

Gajananam Bhoota Ganadhi Sevitam – Sanskrit with meaning

Gajananam Bhoota Ganadhi Sevitam - Sanskrit with Hindi and English meaning गजाननं भूतगणादि सेवितं...
भोगा न भुक्ता वयमेव भुक्ता

What is source and meaning of “भोगा न भुक्ता वयमेव भुक्ताः” ?

bhoga na bhukta shloka "bhoga na bhukta" verse is mentioned in Vairagya Shatakam (वैराग्यशतकम्). Vairagya Shatakam...
रामो राजमणि: सदा विजयते

Ramo Rajamani Sada Vijayate – Sanskrit with meaning

Ramo Rajamani Sada Vijayate "Ramo Rajamani Sada Vijayate" (रामो राजमणि: सदा विजयते) mantra is taken from Shri Rama Raksha...
उदर निमित्तं बहुकृत वेषः

What is meaning and source of “Udara Nimittam Bahukrita Veshah” ?

Udara Nimittam Bahukrita Veshah "Udara Nimittam Bahukrita Veshah (उदर निमित्तं बहुकृत वेषः) phrase is mentioned in Bhaj Govindam ...
कृष्णं वन्दे जगद्गुरुम्

What is meaning and source of “Krishnam Vande Jagadgurum” ?

Krishnam Vande Jagadgurum ( कृष्णं वन्दे जगद्गुरुम् ) 'Krishnam Vande Jagadgurum' is mentioned in Krishna Ashtakam ( श्रीकृष्णाष्टकम्...
error: Veda Boys