Vishnu Mantra
शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम्विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम्।लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम्वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम्॥
जिनकी आकृति अतिशय...
Hamsa-guhya – Prayer Daksha offered to Vishnu to increase earth population
Hamsa-guhya (हंसगुह्य)
This prayer is mentioned in Shrimad Bhagavata Purana 6.4.23 to 6.4.34, it was offered by Prajapati Daksha...
Upadesa Saram
Upadesa Saram
Ramana Maharshi composed Upadesha Saram (The Essence of Spiritual Instruction) on the request of one of his...
Totakashtakam (तोटकाष्टकम्) – in Sanskrit with English meaning
Totakacharya
One of the chief disciples of Sri Adi Shankara composed this hymn in praise...
Kamakshi Suprabatham
श्रीकामाक्षीसुप्रभातम्
कामाक्षि देव्यंब तवार्द्रदृष्ट्यामूकः स्वयं मूककविर्यथाऽसीत् ।तथा कुरु त्वं परमेश जायेत्वत्पादमूले प्रणतं दयार्द्रे ॥
उत्तिष्ठोत्तिष्ठ...
Dashavatara Stotra
Dashavatara stotra (दशावतारस्तोत्र)
Jayadeva was a Sanskrit poet during the 12th century. He is most known for his epic...
Chandi Patha (चण्डीपाठ)
Chandi Patha (चण्डीपाठ)
Chandi Patha is a recitation of the glories of Godesss Chandi, a form of Durga. It...
Pandurangashtakam (पांडुरंगाष्टकम्)
Pandurangashtakam (पांडुरंगाष्टकम्)
Panduranga or Vitthal, is a Hindu deity predominantly worshipped in the state of Maharashtra. He is considered...
Madhurastakam (मधुराष्टकम्) – Sanskrit with Hindi meaning
Madhurastakam (मधुराष्टकम्) is a Sanskrit composition in devotion of Krishna, composed by the Sri Vallabhacharya.
Sri Vallabhacharya was a...
Govindashtakam (श्रीगोविन्दाष्टकम्)
Govindashtakam (श्रीगोविन्दाष्टकम्) with English meaning
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १॥