Shri Kashi Vishwanatha Suprabhatam

Shri Kashi Vishwanath Suprabhatam ( श्रीकाशीविश्वनाथसुप्रभातम् )

विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ 1॥

उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो
     गङ्गोर्मि-संगति-शुभैः परिभूषितोऽब्जैः ।
श्रीढुण्ढि-भैरव-मुखैः सहिताऽऽन्नपूर्णा
     माता च वाञ्छति मुदा तव सुप्रभातम् ॥ 2॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारिः
     भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि-राहु-केतवः
     कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥ 3॥

वाराणसी-स्थित-गजानन-ढुण्ढिराज
     तापत्रयापहरणे प्रथित-प्रभाव ।
आनन्द-कन्दलकुल-प्रसवैकभूमे
     नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥ 4॥

ब्रह्मद्रवोपमित-गाङ्ग-पयः-प्रवाहैः
     पुण्यैः सदैव परिचुंबित-पादपद्मे ।
मध्ये-ऽखिलामरगणैः परिसेव्यमाने
     श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 5॥

प्रत्नैरसंख्य-मठ-मन्दिर-तीर्थ-कुण्ड-
     प्रासाद-घट्ट-निवहैः विदुषां वरैश्च
आवर्जयस्यखिल-विश्व-मनांसि नित्यं
     श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 6॥।

के वा नरा नु सुधियः कुधियो.अधियो वा
     वाञ्छन्ति नान्तसमये शरणं भवत्याः ।
हे कोटि-कोटि-जन-मुक्ति-विधान-दक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 7 ॥

या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्व-यक्षोरगैः
     नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये ।
या गङ्गोत्तरवाहिनी-परिसरे तीर्थैरसंख्यैर्वृता
     सा काशी त्रिपुरारिराज-नगरी देयात् सदा मङ्गलम् ॥ 8॥

तीर्थानां प्रवरा मनोरथकरी संसार-पारापरा
     नन्दा-नन्दि-गणेश्वरैरुपहिता देवैरशेषैः-स्तुता ।
या शंभोर्मणि-कुण्डलैक-कणिका विष्णोस्तपो-दीर्घिका
     सेयं श्रीमणिकर्णिका भगवती देयात् सदा मङ्गलम् ॥ 9॥

अभिनव-बिस-वल्ली पाद-पद्मस्य विष्णोः
     मदन-मथन-मौलेर्मालती पुष्पमाला ।
जयति जय-पताका काप्यसौ मोक्षलक्ष्म्याः
     क्षपित-कलि-कलङ्का जाह्नवी नः पुनातु ॥ 10॥

गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम् ।
त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ 11॥

विघ्नावास-निवासकारण-महागण्डस्थलालंबितः
सिन्दूरारुण-पुञ्ज-चन्द्रकिरण-प्रच्छादि-नागच्छविः ।
श्रीविघ्नेश्वर-वल्लभो गिरिजया सानन्दमानन्दितः 
स्मेरास्यस्तव ढुण्ढिराज-मुदितो देयात् सदा मङ्गलम् ॥ 12॥

कण्ठे यस्य लसत्कराल-गरलं गङ्गाजलं मस्तके
वामाङ्गे गिरिराजराज-तनया जाया भवानी सती ।
नन्दि-स्कन्द-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः
काशी-मन्दिर-संस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥ 13॥

श्रीविश्वनाथ करुणामृत-पूर्ण-सिन्धो
     शीतांशु-खण्ड-समलंकृत-भव्यचूड ।
उत्तिष्ठ विश्वजन-मङ्गल-साधनाय
     नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ 14॥

श्रीविश्वनाथ वृषभ-ध्वज विश्ववन्द्य
     सृष्टि-स्थिति-प्रलय-कारक देवदेव ।
वाचामगोचर महर्षि-नुताङ्घ्रि-पद्म
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 15॥

श्रीविश्वनाथ भवभञ्जन दिव्यभाव
     गङ्गाधर प्रमथ-वन्दित सुन्दराङ्ग ।
नागेन्द्र-हार नत-भक्त-भयापहार
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 16॥

श्रीविश्वनाथ तव पादयुगं नमामि
     नित्यं तवैव शिव नाम हृदा स्मरामि ।
वाचं तवैव यशसाऽनघ भूषयामि
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 17॥

काशी-निवास-मुनि-सेवित-पाद-पद्म
     गङ्गा-जलौघ-परिषिक्त-जटाकलाप ।
अस्याखिलस्य जगतः सचराचरस्य
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 18॥

गङ्गाधराद्रितनया-प्रिय शान्तमूर्ते
     वेदान्त-वेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थ नित्य निखिलागम-गीत-कीर्ते
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 19॥

विश्वं समस्तमिदमद्य घनान्धकारे
     मोहात्मके निपतितं जडतामुपेतम् ।
भासा विभास्य परया तदमोघ-शक्ते
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 20॥

सूनुः समस्त-जन-विघ्न-विनास-दक्षो
     भार्याऽन्नदान-निरता-ऽविरतं जनेभ्यः ।
ख्यातः स्वयं च शिवकृत् सकलार्थि-भाजां
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 21॥

ये नो नमन्ति न जपन्ति न चामनन्ति
     नो वा लपन्ति विलपन्ति निवेदयन्ति ।
तेषामबोध-शिशु-तुल्य-धियां नराणां
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 22॥

श्रीकण्ठ कण्ठ-धृत-पन्नग नीलकण्ठ
     सोत्कण्ठ-भक्त-निवहोपहितोप-कण्ठ ।
भस्माङ्गराग-परिशोभित-सर्वदेह
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 23॥

श्रीपार्वती-हृदय-वल्लभ पञ्च-वक्त्र
     श्रीनील-कण्ठ नृ-कपाल-कलाप-माल ।
श्रीविश्वनाथ मृदु-पङ्कज-मञ्जु-पाद
     वाराणसीपुरपते कुरु सुप्रभातम् ॥ 24॥

दुग्ध-प्रवाह-कमनीय-तरङ्ग-भङ्गे
     पुण्य-प्रवाह-परिपावित-भक्त-सङ्गे ।
नित्यं तपस्वि-जन-सेवित-पाद-पद्मे
     गङ्गे शरण्य-शिवदे कुरु सुप्रभातम् ॥ 25॥

सानन्दमानन्द-वने वसन्तं आनन्द-कन्दं हत-पाप-वृन्दम् ।
वाराणसी-नाथमनाथ-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 26॥

इति श्रीकाशीविश्वनाथसुप्रभातं सम्पूर्णम् ।

LEAVE A REPLY

Please enter your comment!