What is the meaning of Govind ?

Govind - Meaning "गो:" word has many meanings like वाणी / वेदः, धरा, धेनुः, इन्द्रियं ( speech, earth,...

How this word called “स्नातक” was formed ?

ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः   Those who left brahmacharya( studies ) and they have progressed to married life are called स्नातक ( graduate...
Wrong pronunciation of "हृषिकेश" formed ऋषिकेश

Wrong pronunciation of ‘Hrishikesh’ formed ‘Rishikesh’

How word Rishikesh (ऋषिकेश) was formed ? This word "ऋषिकेश"  was formed due to wrong pronunciation of original word...
अतिथि

How this word Atithi (अतिथि) is formed ?

Atithi (अतिथि) It is mentioned in Manu Smriti chapter 3 verse 102 एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः...

Usage of “मा” indeclinable(अव्यय ) with लुङ् लकार

Sutra - माङि लुङ् meaning - माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति (In presence of the अव्यय माङ्, लुङ्लकारः...
Hastinapur ( हस्तिनपुरम् )

How word Hastinapur (हस्तिनापुर) was formed ?

Hastinapur ( हस्तिनपुरम् ) Hastinapur - name of a city founded by king Hastin, said to be situated...

How to this word called उदाजहार was formed ?

उदाहृ - To relate, narrate, declare, announce, To say, speak, utter;  उद + हृ (लिट्लकारः , परस्मैपदम् )    Occurrences of the word -  Purusha Suktam - धा॒ता पु॒रस्ता॒त्...

How these words गरिष्ठ: , श्रेष्ठ: , ज्येष्ठ: , कनिष्ठ: were derived ?

अजादी गुणवचनादेव - 5.3.58   "अतिशय" (when comparing qualities) अस्मिन् सन्दर्भे विहितौ "इष्ठन्" तथा "ईयसुन्" एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते । एतयोः द्वौ प्रत्ययौ (...

How these word जनता , सहायता were derived ?

सूत्र - तस्य समूह:   षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं अण् प्रत्ययः भवति । 1. काकानाम् समूहः (काक + अण्) = काकम् 2. बकानाम् समूहः (बक + अण्) =...

What does this word called “महानुभाव” means ?

महानुभाव means "Those who make great impact" ( महान् अनुभावः येषां ते )   अनुभावः means impact   महानुभावः - अनु + भू+ णिच् करणे अच् प्रत्यय  
error: Veda Boys