What is the meaning of Govind ?
Govind - Meaning
"गो:" word has many meanings like वाणी / वेदः, धरा, धेनुः, इन्द्रियं ( speech, earth,...
How this word called “स्नातक” was formed ?
ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः
Those who left brahmacharya( studies ) and they have progressed to married life are called स्नातक ( graduate...
Wrong pronunciation of ‘Hrishikesh’ formed ‘Rishikesh’
How word Rishikesh (ऋषिकेश) was formed ?
This word "ऋषिकेश" was formed due to wrong pronunciation of original word...
How this word Atithi (अतिथि) is formed ?
Atithi (अतिथि)
It is mentioned in Manu Smriti chapter 3 verse 102
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः...
Usage of “मा” indeclinable(अव्यय ) with लुङ् लकार
Sutra - माङि लुङ्
meaning - माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति (In presence of the अव्यय माङ्, लुङ्लकारः...
How word Hastinapur (हस्तिनापुर) was formed ?
Hastinapur ( हस्तिनपुरम् )
Hastinapur - name of a city founded by king Hastin, said to be situated...
How to this word called उदाजहार was formed ?
उदाहृ - To relate, narrate, declare, announce, To say, speak, utter;
उद + हृ (लिट्लकारः , परस्मैपदम् )
Occurrences of the word -
Purusha Suktam - धा॒ता पु॒रस्ता॒त्...
How these words गरिष्ठ: , श्रेष्ठ: , ज्येष्ठ: , कनिष्ठ: were derived ?
अजादी गुणवचनादेव - 5.3.58
"अतिशय" (when comparing qualities) अस्मिन् सन्दर्भे विहितौ "इष्ठन्" तथा "ईयसुन्" एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।
एतयोः द्वौ प्रत्ययौ (...
How these word जनता , सहायता were derived ?
सूत्र - तस्य समूह:
षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं अण् प्रत्ययः भवति ।
1. काकानाम् समूहः (काक + अण्) = काकम्
2. बकानाम् समूहः (बक + अण्) =...
What does this word called “महानुभाव” means ?
महानुभाव means "Those who make great impact" ( महान् अनुभावः येषां ते )
अनुभावः means impact
महानुभावः - अनु + भू+ णिच् करणे अच् प्रत्यय