पैतामह:

Paitamaha (पैतामह:)

पैतामह: = पितामह + अण् ( पितामहस्य अयम् meaning belonging to Brahma like brahmastra )

Similar other words

ऐन्द्र​: = इन्द्र + अण् ( इन्द्रस्य अयम् means belonging to Indra )

पाशुपत​: = पशुपति + अण् ( पशुपतिस्य अयम् means belonging to Pashupati )

शैव​​: = शिव​ + अण् ( शिव​स्य अयम् means belonging to Shiva )

वैष्णव​​: = विष्णु + अण् ( विष्णुस्य अयम् means belonging to Vishnu )

गान्धर्व​: = गन्धर्व+ अण् (गन्धर्वस्य अयम् means belonging to gandharva )

Use of ​पैतामह: in Ramayana

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया !! Ramayana – Balakanda 1.76

Hanuman become free from the brahmastra (used by Meghanada) because of a boon granted to him by lord Brahma. He allowed himself to be restrained by the rakshasas with the ropes by his own desire.

LEAVE A REPLY

Please enter your comment!