सावयव

सावयव – means “composed of parts”

निरवयव – without parts

 अवयव ( अव+यु+अच् ) – means member or portion

Similar word – देहावयवः

Use in Brihadaranyaka Upanishad

Mentioned in the commentary by Adi Shankara in Brihadaranyaka Upanishad 1.4.7

न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षणः प्रवेशो निरवयवस्यापरिच्छिन्नस्य दृष्टः

सावयव एव प्रवेशश्रवणादिति चेत्

Use in Brahma Sutra Commentary

Mentioned in the commentary of “श्रुतेस्तु शब्दमूलत्वात्।।2.1.27।।”

न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते



LEAVE A REPLY

Please enter your comment!