What is the meaning of word “अपिधान”?
Apidhan (अपिधान)
अपिधान means Covering, concealing
अनृत means false, not true
How this word called “स्नातक” was formed ?
ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः
Those who left brahmacharya( studies ) and they have progressed to married life are called स्नातक ( graduate...
How the word Adhyatam (अध्यात्म) was formed ?
Adhyatam (अध्यात्म)
Adhyatam - अधि ( to know ) + आत्मन् ( self ) - to know the...
How word Hastinapur (हस्तिनापुर) was formed ?
Hastinapur ( हस्तिनपुरम् )
Hastinapur - name of a city founded by king Hastin, said to be situated...
What is the meaning of the word “Vriddhashrava” ?
Vriddhashrava
Vriddhashrava (वृद्धश्रवाः) - one whose fame or glory is spread everywhere.
वृद्धश्रवाः = वृद्धश्रवस् इति ...
What does this word called “महानुभाव” means ?
महानुभाव means "Those who make great impact" ( महान् अनुभावः येषां ते )
अनुभावः means impact
महानुभावः - अनु + भू+ णिच् करणे अच् प्रत्यय
How this word Purusha (पुरूषः) originated ?
Purusha (पुरूषः)
It is mentioned in Brihadaranyaka Upanishad ( बृहदारण्यकोपनिषद् 2.5.18)
स वा अयं पुरूषः सर्वासु...
What is meaning of word “पराञ्चि खानि”?
"पराञ्चि खानि" word is used in Kathopanishad Chapter 1 Section 2 verse 1
पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्।कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन्...
How these words गरिष्ठ: , श्रेष्ठ: , ज्येष्ठ: , कनिष्ठ: were derived ?
अजादी गुणवचनादेव - 5.3.58
"अतिशय" (when comparing qualities) अस्मिन् सन्दर्भे विहितौ "इष्ठन्" तथा "ईयसुन्" एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।
एतयोः द्वौ प्रत्ययौ (...
How words आरुरुक्षु:, सुषुप्सु:, जिज्ञासु:, मुमुक्षु: are formed ?
सन्प्रत्ययः (इच्छार्थकः - desiderative) - यदि किसी क्रिया के करने की इच्छा होती है, तो उस...