Yagyaseni
Yagyaseni (याज्ञसेनी) means a women born from Yagyasena. Yagyasena (यज्ञसेनः) is another name of Draupad (द्रुपद), the father of Draupadi and the King of Panchala.
याज्ञसेनी = यज्ञसेनस्य आपत्यम् स्त्री ॥ (यज्ञसेन् + अण् । ङीप् । )
Yagyaseni (याज्ञसेनी) in Mahabharata :
Yagyaseni is mentioned in Mahabharata :
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥ – MB 4.4.49
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः MB.3.31.1.