What is the meaning and source of Satyameva Jayate ?

 Satyameva Jayate (सत्यमेव जयते) Satyameva Jayate means "Truth alone triumphs", it is a part of a mantra...
विद्या विवादाय धनं मदाय

What is the meaning of “vidya vivadaya dhanam madaya” ?

Vidya vivadaya dhanam madaya (विद्या विवादाय धनं मदाय) विद्या विवादाय धनं...
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।

What is source and meaning of “अश्वमेधसहस्रं च सत्यं च तुलया धृतम्” ?

Source This verse "अश्वमेधसहस्रं च सत्यं च" is mentioned in Mahabharata Shanti Parva 162.26
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत

What is meaning and source of “Uttishthata Jagrata Prapya Varan Nibodhata”?

Uttishthata Jagrata (उत्तिष्ठत जाग्रत) "Uttishthata Jagrata Prapya Varan Nibodhata" ( उत्तिष्ठत जाग्रत प्राप्य  वरान्निबोधत ) is part of dialogues between...

Where is it written that one’s feet should not touch unmarried girl, old person...

As mentioned in Chanakya Niti (चाणक्यनीति ) chapter 7 verse 6, पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च !नैव गां...
कृष्णं वन्दे जगद्गुरुम्

What is meaning and source of “Krishnam Vande Jagadgurum” ?

Krishnam Vande Jagadgurum ( कृष्णं वन्दे जगद्गुरुम् ) 'Krishnam Vande Jagadgurum' is mentioned in Krishna Ashtakam ( श्रीकृष्णाष्टकम्...
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

What is the source and meaning of “Om Purnamadah Purnamidam”?

Om Purnamadah Purnamidam (पूर्णमदः पूर्णमिदं) Om Purnamadah Purnamidam (पूर्णमदः पूर्णमिदं) is a Shanti Mantra or peace mantra which is...
जरा रूपं हरति

What is the source and meaning of “जरा रूपं हरति” ?

जरा रूपं हरति This verse is a part of Vidura Niti and is mentioned...
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

What is the meaning of shloka “बन्धुरात्मात्मनस्तस्य” ?

बन्धुरात्मा This teaching is said by Lord Krishna towards Arjuna in...
error: Veda Boys