जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

What is the meaning of verse “Janani Janmabhoomischa Swargadapi Gariyasi” ?

Source of Janani Janmabhoomischa "Janani Janmabhoomischa swargadapi gariyasi" ( जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ), is a phrase from...
Charaiveti Charaiveti

What is source and meaning of phrase “Charaiveti Charaiveti” ?

Charaiveti Charaiveti ( चरैवेति चरैवेति ) Charaiveti means Keep Moving चरैवेति = चर् धातुः (लोट्लकारः मध्यमपुरुष एकवचन​...
उदर निमित्तं बहुकृत वेषः

What is meaning and source of “Udara Nimittam Bahukrita Veshah” ?

Udara Nimittam Bahukrita Veshah "Udara Nimittam Bahukrita Veshah (उदर निमित्तं बहुकृत वेषः) phrase is mentioned in Bhaj Govindam ...
वीरभोग्या वसुन्धरा

What is meaning & source of “Virbhogya Vasundhara” ?

Virbhogya Vasundhara (वीरभोग्या वसुन्धरा) Virbhogya Vasundhara is a Sanskrit phrase is mentioned in Shiv Purana & Parashar Smriti.  The...
Satyam vada dharmam chara (सत्यं वद। धर्मं चर )

What is source and meaning of “Satyam vada dharmam chara”

Satyam vada dharmam chara mantra This mantra is said by a teacher to his brahmachari guiding them, that how...
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |

What the origin & meaning of “Yada Yada Hi Dharmasya” sloka?

Yada Yada Hi Dharmasya These famous shlokas of Bhagavata Gita are taken from Bhagwat Gita chapter 4 verse 7...
अति सर्वत्र वर्जयेत्

What is the source and meaning of “ati sarvatra varjayet”?

ati sarvatra varjayet (अति सर्वत्र वर्जयेत्) ati sarvatra varjayet (अति सर्वत्र वर्जयेत्) phrase is found in Chanakya Neeti 3.12
"Satyam Bruyat Priyam Bruyat"

What is the meaning and source of “Satyam Bruyat Priyam Bruyat” ?

Satyam Bruyat Priyam Bruyat (सत्यं ब्रूयात् प्रियं ब्रूयात्) Satyam Bruyat Priyam Bruyat (सत्यं ब्रूयात् प्रियं ब्रूयात्) means "Speak the...
आत्मनस्तु कामाय सर्वं प्रियं भवति

What is source and meaning of “Atmanastu kamaya sarvam priyam bhavati”?

Atmanastu kamaya sarvam priyam bhavati Atmanastu kamaya sarvam priyam bhavati (आत्मनस्तु कामाय सर्वं प्रियं भवति) phrase means "For...
गजाननं भूतगणादि सेवितं

Gajananam Bhoota Ganadhi Sevitam – Sanskrit with meaning

Gajananam Bhoota Ganadhi Sevitam - Sanskrit with Hindi and English meaning गजाननं भूतगणादि सेवितं...
error: Veda Boys