Type Of Bhaktas

As highlighted by Lord Krishna in the Bhagavata Gita chapter 7 verse 16, there are four categories of bhaktas the Arta (victim), the Jijnasu (knowledge-seeker), the Artharthi (wealth-seeker), and the Jnani (wise person)

Sanskrit Shloka

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ || 16||

Hindi Meaning

हे भरतश्रेष्ठ! चार प्रकार के लोग मुझे भजते है , आर्त अर्थात् पीड़ित, ज्ञान की जिज्ञासा रखने वाले जिज्ञासु, संसार के वैभव की अभिलाषा रखने वाले अर्थार्थी और जो परमज्ञान में स्थित ज्ञानी हैं।

English Meaning

O best amongst the Bharatas, four kinds of people engage in my devotion—those who are suffering , the seekers of knowledge, the seekers of worldly pleasure, and those who are already having knowledge.

Grammar

चतुर्विधा – चतस्रः विधाः येषां ते चतुर्विधाः – बहुव्रीहिः ।

सुकृतिनः – सुष्ठ कृतम्, सुकृतम् – प्रादिसमासः ।

सुकृतम् एषाम् एषु वा अस्ति । मतुबर्थे इनिः ।

अर्थार्थी – अर्थः अस्ति इति अर्थी । मतुबर्थे इनिः ।

अर्थेन अर्थी अर्थार्थी – तृतीयातत्पुरुषः ।

भरतर्षभः – भरतानाम् ऋषभः भरतर्षभः, तत्सम्बुद्धौ – षष्ठीतत्पुरुषः ।

LEAVE A REPLY

Please enter your comment!