अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।

Source

This verse “अश्वमेधसहस्रं च सत्यं च” is mentioned in Mahabharata Shanti Parva 162.26

Sanskrit Verse

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते।।

Hindi Meaning

यदि एक हज़ार अश्वमेध यज्ञों और सत्य की तुलना की जाए, तो सत्य का पलडा अधिक भारी होगा अश्वमेध यज्ञों से !

English Meaning

If one thousand Ashvamedha yajnas and truth both are balanced on a weighing scale, truth will heaver than the Ashvamedha yajnas.

LEAVE A REPLY

Please enter your comment!