ढुण्ढिः
ढुण्ढिः – ढुढ्यतेऽसौ भक्तैरिति । ढुण्ढ अन्वेषणे + इन् । ) गणेशः
ढुण्ढिः is another name of Lord Ganesha
When Lord Ganesha succeeded in finding faults in the rule of King Divodas (दिवोदास), because of this finding and searching he is called as “Dhundhiraj (ढुण्ढिराज )” or “Dhundhi (ढुण्ढिः)”
The temple of Dhundhiraj Vinayaka is located in Varanasi and situated at the main gate 1 of the Kashi Vishwanath Temple.
Mention of word “ढुण्ढिः”
Sri Kashi Vishvanatha Suprabhatam Verse 1 –
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
Sri Skanda Purana- Kashikanda – chapter 57 –
अन्वेषणे ढुढिरयं प्रथितोऽस्ति धातुः सर्व्वार्थढुण्ढिततया भव ढुण्ढिनामा – यह ‘ढुढि’ धातु ‘खोजने’ अर्थ में प्रसिद्ध है, इसलिये सर्वार्थ ढूँढ़ने से आपका ढुण्ढि नाम है !