अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ – Hitopadesha verse 3
अन्वयः- अजरामरवत् प्राज्ञः विद्याम् अर्थं च चिन्तयेत्। मृत्युना केशेषु गृहीतः इव धर्मम् आचरेत् ॥
Hindi Meaning
मनुष्य स्वयम् को अजर और अमर मानकर विद्या और संपत्ति प्राप्त करे और मृत्यु केश पकड़कर ले जा रही है, ऐसा मानकर धर्म का आचरण करे !
English Meaning
A man should earn knowledge and wealth, with a thought that I will never become old or will ever die. Death is taking me , with this thought he should perform “Dharma”