आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया

What is meaning of “आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया” ?

Sanskrit Sloka आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥  -महाभारत, उद्योग
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।

What is meaning of “नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः” ?

Nasti Vidya Saman Chakshu - shloka नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं...
लोभः पापस्य कारणम्

What is the source and meaning of “लोभात् क्रोधः प्रभवति” ?

Source - Lobhat Krodhah Prabhavat Lobhat Krodhah Prabhavat ( लोभात् क्रोधः प्रभवति ) verse is...
मूकं करोति वाचालं पंगुं लंघयते गिरिम्

What is the meaning of “Mukam Karoti Vachalam” shloka ?

Mukam Karoti Vachalam - Sanskrit with Hindi and English meaning
अलसस्य कुतो विद्या , अविद्यस्य कुतो धनम् ।

What is the meaning of “Alasasya Kuto Vidya” shloka ?

Alasasya Kuto Vidya (अलसस्य कुतो विद्या) Sanskrit Shloka
Ramaya Ramabhadraya Ramachandraya” mantra

What is source and meaning of “Ramaya Ramabhadraya Ramachandraya” mantra ?

Ramaya Ramabhadraya "Ramaya Ramabhadraya Ramachandraya" (रामाय रामभद्राय रामचंद्राय) mantra is...

What is meaning and source of “Vidya Dadati Vinayam” shloka ?

Vidya Dadati Vinayam (विद्या ददाति विनयम्) in Sanskrit with meaning This shloka is mentioned in...
ॐ सह नाववतु |

What is meaning and Source of “Om Sahana Vavatu” mantra ?

Om Sahana Vavatu Mantra (ॐ सह नाववतु ) Om Sahana Vavatu (ॐ सह नाववतु ) mantra is mentioned in...
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

What is the source and meaning of “Om Purnamadah Purnamidam”?

Om Purnamadah Purnamidam (पूर्णमदः पूर्णमिदं) Om Purnamadah Purnamidam (पूर्णमदः पूर्णमिदं) is a Shanti Mantra or peace mantra which is...
error: Veda Boys