आत्मनस्तु कामाय सर्वं प्रियं भवति

Atmanastu kamaya sarvam priyam bhavati

Atmanastu kamaya sarvam priyam bhavati (आत्मनस्तु कामाय सर्वं प्रियं भवति) phrase means “For the sake of Atman (self) everything is loved”

This dialogue between Maitreyi and Yajnavalkya are mentioned in Brihadaranyaka Upanishad 2.4.5, where Yajnavalkya explain his wife Maitreyi the nature of Self (Atman)

“Atmanastu kamaya sarvam priyam bhavati” shloka – Sanskrit with meaning

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ 5॥

My dear Maitreyi, know that a wife loves her husband not for his sake but for the sake of the Self. know that a husband loves his wife not for her sake but for the sake of the Self. Sons are not dear for the sons sake, but are dear due to one’s own Self. Wealth is not dear for the wealth’s sake, but is dear due to one’s own Self. Brahman is not dear for the Brahman’s sake, but is dear due to one’s own Self. Kshatriya is not dear for the Kshatriya’s sake, but are dear due to one’s own Self. Lokas are not dear for the Loka’s sake, but are dear due to one’s own Self. Devatas are not dear for the Devata’s sake, but are dear due to one’s own Self. Humans are not dear for the Human’s sake, but are dear due to one’s own Self. and All is not dear for the All’s sake, but are dear due to one’s own Self.

LEAVE A REPLY

Please enter your comment!