What is the meaning and source of “Ahimsa Paramo Dharma” ?

Ahimsa Paramo Dharma - Meaning Ahimsa (अहिंसा), is an Indian principle of nonviolence which applies to all living beings....

What is the meaning and source of Satyameva Jayate ?

 Satyameva Jayate (सत्यमेव जयते) Satyameva Jayate means "Truth alone triumphs", it is a part of a mantra...
अलसस्य कुतो विद्या , अविद्यस्य कुतो धनम् ।

What is the meaning of “Alasasya Kuto Vidya” shloka ?

Alasasya Kuto Vidya (अलसस्य कुतो विद्या) Sanskrit Shloka
काक चेष्टा बको ध्यानम्

What is the meaning of “kak chesta bako dhyanam” ?

काक चेष्टा बको ध्यानम् Kaak Cheshta Bako Dhyanam (काक चेष्टा बको ध्यानम्) is the famous shloka which highlights the qualities...
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया

What is meaning of “आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया” ?

Sanskrit Sloka आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥  -महाभारत, उद्योग
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।

What is meaning of “नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः” ?

Nasti Vidya Saman Chakshu - shloka नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं...

Hitopadesha

योऽधिकाद्योजनशतात्पश्यतीहामिषं खग: ! स एव प्राप्तकालस्तु पाशबन्धं न पश्यति !! The bird who can see from hundred miles a piece of meat or grains on the...

Hitopadesha

असंभवं हेममृगस्य जन्म,  तथापि रामो लुलुभे मृगाय । प्रायः समापन्नविपत्तीकाले ,  धियो अपि पुंसां मलिना भवन्ति ।। A golden deer can never exist, but still lord...
ॐ सह नाववतु |

What is meaning and Source of “Om Sahana Vavatu” mantra ?

Om Sahana Vavatu Mantra (ॐ सह नाववतु ) Om Sahana Vavatu (ॐ सह नाववतु ) mantra is mentioned in...
error: Veda Boys