Where is it written that one’s feet should not touch unmarried girl, old person...

As mentioned in Chanakya Niti (चाणक्यनीति ) chapter 7 verse 6, पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च !नैव गां...
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।

What is source and meaning of “अश्वमेधसहस्रं च सत्यं च तुलया धृतम्” ?

Source This verse "अश्वमेधसहस्रं च सत्यं च" is mentioned in Mahabharata Shanti Parva 162.26
यथा धेनसहस्त्रेषु वत्सो विन्दति मातरम् ।

What is source and meaning of “Yatha Dhenu Sahashtreshu Vatso” ?

Source - Yatha Dhenu Sahashtreshu Vatso This verse "Yatha Dhenu Sahashtreshu Vatso" is taken from Panchatantra-Mitrasamprapti verse 130
ये नैव विद्यां न तपो न दानम्

What is meaning and source of “ये नैव विद्यां न तपो”?

This verse was said by Rishi Markandeya towards Yudhishthira explaining the importance of actions and their results. It is mentioned in Mahabharata...
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया।

What is meaning of “वृत्तेन हि भवत्यार्यो न धनेन न विद्यया” ?

वृत्तेन हि भवत्यार्यो न धनेन न विद्यया। Hindi Meaning मनुष्य...
नान्यं गुणेभ्यः कर्तारम्

What is the meaning of statement “नान्यं गुणेभ्यः कर्तारम्” ?

नान्यं गुणेभ्यः कर्तारम् नान्यं गुणेभ्यः कर्तारम् - There is no doer expect these gunas (Sattva, Rajas, Tamas), they motivate...
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

What is the meaning of shloka “बन्धुरात्मात्मनस्तस्य” ?

बन्धुरात्मा This teaching is said by Lord Krishna towards Arjuna in...
भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्

What is meaning of “भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्” ?

Bhagyaam Phalati Sarvatra “Bhagyaam phalati sarvatra na vidya na cha paurusam” means that fate gives results everywhere, not knowledge...
त्रिविधं नरकस्य द्वारम्

Three Gates to Hell

Three Gates to Hell Arjuna has asked Lord Krishna in Bhagavata Gita 3.36 -  केन प्रयुक्तोऽयं पापं चरति...
error: Veda Boys