तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |

What is the meaning of shloka “tad viddhi pranipatena” ?

tad viddhi pranipatena "tad viddhi pranipatena" verse is mentioned in Bhagavat Gita 4.34 Sri Krishna give...
मातृवत् परदारेषु

What is the meaning of “मातृवत् परदारेषु” ?

Matravat Pardareshu "Matravat Pardareshu" is a verse which is mentioned in - Hitopadesha, Mitralabha verse...
न चौरहार्यं न च राजहार्यं

What is meaning of shloka “न चौरहार्यं न च राजहार्यं” ?

न चौरहार्यं न च राजहार्यं न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।व्यये कृते वर्धते एव...
error: Veda Boys