त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

What is meaning and source of “twameva mata cha pita twameva”?

twameva mata cha pita twameva (त्वमेव माता च पिता त्वमेव) Twameva Mata Cha Pita Twameva...
आत्मनस्तु कामाय सर्वं प्रियं भवति

What is source and meaning of “Atmanastu kamaya sarvam priyam bhavati”?

Atmanastu kamaya sarvam priyam bhavati Atmanastu kamaya sarvam priyam bhavati (आत्मनस्तु कामाय सर्वं प्रियं भवति) phrase means "For...
ये नैव विद्यां न तपो न दानम्

What is meaning and source of “ये नैव विद्यां न तपो”?

This verse was said by Rishi Markandeya towards Yudhishthira explaining the importance of actions and their results. It is mentioned in Mahabharata...
सरस्वती नमस्तुभ्यम्

Saraswati Namastubhyam – Sanskrit with meaning

Saraswati Namastubhyam ( सरस्वती नमस्तुभ्यम् ) सरस्वती नमस्तुभ्यं वरदे कामरूपिणी,विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
यथा धेनसहस्त्रेषु वत्सो विन्दति मातरम् ।

What is source and meaning of “Yatha Dhenu Sahashtreshu Vatso” ?

Source - Yatha Dhenu Sahashtreshu Vatso This verse "Yatha Dhenu Sahashtreshu Vatso" is taken from Panchatantra-Mitrasamprapti verse 130
सुखार्थिनः कुतो विद्या

What is the meaning of “sukharthin kuto vidya” shloka ?

Sukharthin Kuto Vidya ( सुखार्थिनः कुतो विद्या ) Sanskrit Shloka
सत्यं ज्ञानमनन्तं ब्रह्म !

What is meaning and source of “Satyam Jnanam Anantam Brahma” ?

Source of "Satyam Jnanam Anantam Brahma" "Satyam Jnanam Anantam Brahma" (सत्यं ज्ञानमनन्तं ब्रह्म) verse is mentioned in Taittiriya Upanishad...
गजाननं भूतगणादि सेवितं

Gajananam Bhoota Ganadhi Sevitam – Sanskrit with meaning

Gajananam Bhoota Ganadhi Sevitam - Sanskrit with Hindi and English meaning गजाननं भूतगणादि सेवितं...
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।

What is meaning and source of “karmanye vadhikaraste” ?

Source "karmanye vadhikaraste" verse is mentioned in Bhagavata Gita chapter 2 verse 47 , it is said by...
उदर निमित्तं बहुकृत वेषः

What is meaning and source of “Udara Nimittam Bahukrita Veshah” ?

Udara Nimittam Bahukrita Veshah "Udara Nimittam Bahukrita Veshah (उदर निमित्तं बहुकृत वेषः) phrase is mentioned in Bhaj Govindam ...
error: Veda Boys