दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्त॒: प्र ति॑रन्त॒ आयु॑:

दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्त॒: प्र ति॑रन्त॒ आयु॑:

– Rig Veda 1.125.6

दक्षि॑णाऽवन्तः। अ॒मृत॑म्। भ॒ज॒न्ते॒। दक्षि॑णाऽवन्तः। प्र। ति॒र॒न्ते॒। आयुः॑ ॥

Hindi meaning

(दक्षिणावन्तः) बहुत दान देने वाले सत्पुरुष (अमृतम्) मोक्ष का सेवन करते हैं और दान देने वाले ही पूरी आयु भोगते हैं ॥

English meaning

Those who donate they achieve Amrita ( moksha ) , and those who donate they live their full age.

LEAVE A REPLY

Please enter your comment!