परन्तप

Parantap

Parantap (परन्तप​) is an adjective used for Arjuna by Sri Krishna, in Mahabharata and Bhagavata Gita.

Parantap means “one who make his enemies suffer”

परन्तप: – परान् शत्रून् तापयति इति ( उपपदसमास​: )

Parantap in Bhagavata Gita

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप !! – Bhagavata Gita 2.3

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया !! -Bhagavata Gita 10.40

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते !! – Bhagavata Gita 4.33

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह !! – Bhagavata Gita 2.9

LEAVE A REPLY

Please enter your comment!