What is meaning of “वृत्तेन हि भवत्यार्यो न धनेन न विद्यया” ?
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया।
Hindi Meaning
मनुष्य...
What is source and meaning of “अश्वमेधसहस्रं च सत्यं च तुलया धृतम्” ?
Source
This verse "अश्वमेधसहस्रं च सत्यं च" is mentioned in Mahabharata Shanti Parva 162.26
What is source and meaning of Atithi Devo Bhava ?
Atithi Devo Bhava (अतिथिदेवो भव:)
"Atithi Devo Bhava" (अतिथिदेवो भव:) means "Guest is equivalent to God"
What is the meaning of “vidya vivadaya dhanam madaya” ?
Vidya vivadaya dhanam madaya (विद्या विवादाय धनं मदाय)
विद्या विवादाय धनं...
What is meaning of shloka “न चौरहार्यं न च राजहार्यं” ?
न चौरहार्यं न च राजहार्यं
न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।व्यये कृते वर्धते एव...
What is the meaning of “Alasasya Kuto Vidya” shloka ?
Alasasya Kuto Vidya (अलसस्य कुतो विद्या)
Sanskrit Shloka
Hitopadesha
असंभवं हेममृगस्य जन्म, तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तीकाले , धियो अपि पुंसां मलिना भवन्ति ।।
A golden deer can never exist, but still lord...
What is the origin and meaning of “Guru Brahma Guru Vishnu” shloka ?
Origin of Guru Brahma Guru Vishnu
Guru Brahma Guru Vishnu verse is taken from Guru Gita, which is...
What is meaning and source of “Udara Nimittam Bahukrita Veshah” ?
Udara Nimittam Bahukrita Veshah
"Udara Nimittam Bahukrita Veshah (उदर निमित्तं बहुकृत वेषः) phrase is mentioned in Bhaj Govindam ...
Three Gates to Hell
Three Gates to Hell
Arjuna has asked Lord Krishna in Bhagavata Gita 3.36 - केन प्रयुक्तोऽयं पापं चरति...