वृत्तेन हि भवत्यार्यो न धनेन न विद्यया।

What is meaning of “वृत्तेन हि भवत्यार्यो न धनेन न विद्यया” ?

वृत्तेन हि भवत्यार्यो न धनेन न विद्यया। Hindi Meaning मनुष्य...
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।

What is source and meaning of “अश्वमेधसहस्रं च सत्यं च तुलया धृतम्” ?

Source This verse "अश्वमेधसहस्रं च सत्यं च" is mentioned in Mahabharata Shanti Parva 162.26
Atithi Devo Bhava (अतिथिदेवो भव)

What is source and meaning of Atithi Devo Bhava ?

Atithi Devo Bhava (अतिथिदेवो भव:) "Atithi Devo Bhava" (अतिथिदेवो भव:) means "Guest is equivalent to God"
विद्या विवादाय धनं मदाय

What is the meaning of “vidya vivadaya dhanam madaya” ?

Vidya vivadaya dhanam madaya (विद्या विवादाय धनं मदाय) विद्या विवादाय धनं...
न चौरहार्यं न च राजहार्यं

What is meaning of shloka “न चौरहार्यं न च राजहार्यं” ?

न चौरहार्यं न च राजहार्यं न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।व्यये कृते वर्धते एव...
अलसस्य कुतो विद्या , अविद्यस्य कुतो धनम् ।

What is the meaning of “Alasasya Kuto Vidya” shloka ?

Alasasya Kuto Vidya (अलसस्य कुतो विद्या) Sanskrit Shloka

Hitopadesha

असंभवं हेममृगस्य जन्म,  तथापि रामो लुलुभे मृगाय । प्रायः समापन्नविपत्तीकाले ,  धियो अपि पुंसां मलिना भवन्ति ।। A golden deer can never exist, but still lord...
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः

What is the origin and meaning of “Guru Brahma Guru Vishnu” shloka ?

Origin of Guru Brahma Guru Vishnu Guru Brahma Guru Vishnu verse is taken from Guru Gita, which is...
उदर निमित्तं बहुकृत वेषः

What is meaning and source of “Udara Nimittam Bahukrita Veshah” ?

Udara Nimittam Bahukrita Veshah "Udara Nimittam Bahukrita Veshah (उदर निमित्तं बहुकृत वेषः) phrase is mentioned in Bhaj Govindam ...
त्रिविधं नरकस्य द्वारम्

Three Gates to Hell

Three Gates to Hell Arjuna has asked Lord Krishna in Bhagavata Gita 3.36 -  केन प्रयुक्तोऽयं पापं चरति...
error: Veda Boys