These two dhatus वच् and ब्रू have many similar forms, so it creates confusion during its usage.

We can find 2 different dhatus for वच् ( one in अदादिः गण​  and second in चुरादिः गण​ ) , ब्रू dhatu is present in अदादिः गण​  only

  • वच् (अदादिः  परस्मैपदी  द्विकर्मकः  अनिट्) 02.58
  • वच् (चुरादिः  उभयपदी  सकर्मकः  सेट्  आधृषीयः) 10.380
  • ब्रू (अदादिः  उभयपदी  द्विकर्मकः  सेट्) 02.39

out of these three the चुरादिः गण​ dhatu is not frequently used.

 वच् (अदादिः  परस्मैपदी  द्विकर्मकः  अनिट्)

लिट्लकारः
  1. उवाच  – कर्तरि लिट्लकारः प्रथम पुरुष​, एकवचन​

धृतराष्ट्र उवाच – Bhagavad Gita 1.1

2. ऊचुः – कर्तरि लिट्लकारः प्रथम पुरुष​, बहुवचन​

भूतान्याकाशचारीणि तमूचुः – Valmiki Ramayana Sunder Kanda 1.197
परुषं परुषा नार्य ऊचुस्तां वाक्यम् – Valmiki Ramayana Sunder Kanda 24.1
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु – Valmiki Ramayana Sunder Kanda 24.16
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः – Valmiki Ramayana Sunder Kanda 64.16

लृट्लकारः

1. वक्ष्यामि – कर्तरि लृट्लकारः उत्तमपुरुष​, एकवचन​

तत्ते कर्म प्रवक्ष्यामि Bhagavad Gita 4.16
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः Bhagavad Gita 7.2

लट्लकारः

1. उच्यते भावकर्मणोः लट्लकारः प्रथम पुरुष​, एकवचन​

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते !! – Bhagavad Gita 6.3
योगारूढस्य तस्यैव शम: कारणमुच्यते !!

ब्रू (अदादिः  उभयपदी  द्विकर्मकः  सेट्)

लट्लकारः

  1. आह – कर्तरि लट्लकारः  प्रथम पुरुष​, एकवचन​

हृषीकेशं तदा वाक्यमिदमाह महीपते Bhagavad Gita 1.21

नमस्कृत्वा भूय एवाह कृष्णम्  Bhagavad Gita 11.35

2. आहुः – कर्तरि लट्लकारः प्रथम पुरुष​, बहुवचन​

इन्द्रियाणि पराण्याहुः Bhagavad Gita 3.42

3. ब्रवीमि – कर्तरि लट्लकारः उत्तमपुरुष​, एकवचन​

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते  Bhagavad Gita 1.7

लोट्लकारः

4. ब्रूहि – कर्तरि लोट्लकारः (परस्मैपदम्) मध्यम​ पुरुष​, एकवचन​

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् Bhagavad Gita 5.1
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे Bhagavad Gita 2.7

लङ्लकारः

5. अब्रवीत् – कर्तरि लङ्लकारः (परस्मैपदम्) प्रथम पुरुष​, एकवचन​

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्  Bhagavad Gita 1.2

Similar forms in both dhatu

There are 3 forms which are common in both वच् and ब्रू

  • कर्तरि लिट्लकारः (परस्मैपदम्)
  • कर्तरि लुट्लकारः (परस्मैपदम्)
  • कर्तरि लृट्लकारः (परस्मैपदम्)

LEAVE A REPLY

Please enter your comment!