सन्प्रत्ययः (इच्छार्थकः – desiderative) – यदि किसी क्रिया के करने की इच्छा होती है, तो उस क्रिया के मूल धातु से ‘सन् प्रत्यय लगता है।

1. सः भगवद्गीतां पिपठिषति – वह भगवद्-गीता पढ़ना चाहता है।

2. अयं नगरं जिगमिषति- यह नगर को जाना चाहता है।”

ऊपर के वाक्यों में ‘पढ़ना चाहता है’, ‘जाना चाहता है’ जैसे वाक्यांश है, जिनके लिये संस्कृत में क्रमशः ‘पिपठिषति’, ‘जिगमिषति’ जैसे एक-एक पद का प्रयोग होता है। इनको ‘सन्नन्त’ या इच्छार्थक कहा जाता है। ये क्रियापद है।

  1. पिपठिषति (पठितुम् इच्छति) – पढ़ना चाहता है। (क्रियापद)
  2. पिपठिषा (पठितुम् इच्छा) – पढ़ने की चाह । (कृदन्त)
  3. पिपठिषुः (पठितुम् इच्छुः) – पढ़ने को इच्छुक । (कृदन्त)


सन् प्रत्यय से केवल क्रियापद ही नहीं कृदन्त भी बनते हैं।

इच्छार्थक (सन्नन्त) इनका निम्नलिखित प्रकार विग्रह होता है ।

  1. पिपठिषति – पठितुम् इच्छति
  2. चिकीर्षति – कर्तुम् इच्छति
  3. जिगमिषुः – गन्तुम् इच्छुः
  4. मुमुक्षवः – मोक्तुम् इच्छवः , मुमुक्षु: – मोक्तुम् इच्छु:
  5. सुषुप्सति – स्वप्तुम् इच्छति , पिपठिषन्ति – पठितुम् इच्छन्ति , बुभुक्षते – भोक्तुम् इच्छति
  6. जिगमिषुः – गन्तुम् इच्छुः, पिपासुः – पातुम् इच्छुः
  7. तितीर्षति – तरीतुम् इच्छति
  8. जिज्ञासा – ज्ञातुम् इच्छा , जिज्ञासु – ज्ञातुम् इच्छुः
  9. आरुरुक्षु: – आरुढम् इच्छुः

How words आरुरुक्षु:, सुषुप्सु: , जिज्ञासु:, मुमुक्षु: are formed ?

In Bhagavata Gita 6.3, the verse uses word आरुरुक्षोः ( derived from आरुरुक्षु , पुँलिङ्गे षष्ठी-एकवचनम्)

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ Bhagavata Gita 6-3 ॥

The सन्नन्त-धातुः “रुरुक्ष” is derived from the Sanskrit dhatu रुह्

रुह् -धातोः सन्-प्रत्ययान्तः –
रुह् + सन् [धातोः कर्मणः समानकर्तृकात् इच्छायां वा 3.1.7 इति सन्-प्रत्ययः]
→ रुह् रुह् + स [सन्यङोः 6.1.9 इति द्वित्वम्]
→ रु रुह् + स [हलादि शेषः 7.4.60 इति लोपः]
→ रु रुढ् + स [ हो ढः 8-2-31]
→ रु रुक् + स [ षढोः कः सि 8-2-41]
→ रुरुक्ष [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]
→ रुरुक्ष + उ [3-2-168, “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114]
→ रुरुक्ष् + उ [ अतो लोपः 6-4-48]
→ रुरुक्षु

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रुरुक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “रुरुक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.


LEAVE A REPLY

Please enter your comment!