Why Lord Indra is called as Shatakratu ( शतक्रतु ) ?
As mentioned in Mahabharata Shantiparva Chapter 33 verse 39
मरुद्भिः सह जित्वारीन् भगवान् पाकशासनः ।
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ।।
Lord Paksaasan Indra after defeating his enemies along...
What is the origin or source of सर्वे भवन्तु सुखिनः...
सर्वे भवन्तु सुखिनः , सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद्दुःखभाग्भवेत् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Meaning: May all be Happy, May all be free from Illness.
May all see what is Auspicious, May no one become part of suffering.
Om Peace, Peace, Peace.
अर्थ - "सभी सुखी होवें, सभी...
What is the meaning of word called “गोविन्द”
Word गो: has many meanings like वाणी / वेदः, धरा, धेनुः, इन्द्रियं ( speech, earth, cow, senses )
गोविन्दम् = गां विन्दति इति गोविन्द:, ...
How this word called “स्नातक” was formed ?
ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः
Those who left brahmacharya( studies ) and they have progressed to married life are called स्नातक ( graduate...
Wrong pronunciation of “हृषिकेश” formed ऋषिकेश
This word "ऋषिकेश" was formed due to wrong pronunciation of original word "हृषिकेश"
हृषिकेश (Hrishikesh) means the Lord of senses, Vishnu
हृषीकाणाम् (इन्द्रियाणाम्) ईश: हृषीकेशः ( षष्ठी...
How this word ‘अतिथि’ is derived?
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥
A Brāhmaṇa staying for a single night and whose date of coming is not fixed,...
Usage of “मा” indeclinable(अव्यय ) with लुङ् लकार
Sutra - माङि लुङ्
meaning - माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति (In presence of the अव्यय माङ्, लुङ्लकारः is used.)
लुङ् लकार - which is used...
How these words हस्तिनापुर, गजसाह्वय, नागसाह्वय, नागपुरं was formed ?
Hastinapur ( हस्तिनपुरम् ) - name of a city founded by king Hastin, said to be situated some fifty miles north-east of the modern...
How to this word called उदाजहार was formed ?
उदाहृ - To relate, narrate, declare, announce, To say, speak, utter;
उद + हृ (लिट्लकारः , परस्मैपदम् )
Occurrences of the word -
Purusha Suktam - धा॒ता पु॒रस्ता॒त्...
How these words गरिष्ठ: , श्रेष्ठ: , ज्येष्ठ: , कनिष्ठ: were...
अजादी गुणवचनादेव - 5.3.58
"अतिशय" (when comparing qualities) अस्मिन् सन्दर्भे विहितौ "इष्ठन्" तथा "ईयसुन्" एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।
एतयोः द्वौ प्रत्ययौ (...