How this word ‘अतिथि’ is derived?
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥
A Brāhmaṇa staying for a single night and whose date of coming is not fixed,...
Usage of “मा” indeclinable(अव्यय ) with लुङ् लकार
Sutra - माङि लुङ्
meaning - माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति (In presence of the अव्यय माङ्, लुङ्लकारः is used.)
लुङ् लकार - which is used...
How these words हस्तिनापुर, गजसाह्वय, नागसाह्वय, नागपुरं was formed ?
Hastinapur ( हस्तिनपुरम् ) - name of a city founded by king Hastin, said to be situated some fifty miles north-east of the modern...
How to this word called उदाजहार was formed ?
उदाहृ - To relate, narrate, declare, announce, To say, speak, utter;
उद + हृ (लिट्लकारः , परस्मैपदम् )
Occurrences of the word -
Purusha Suktam - धा॒ता पु॒रस्ता॒त्...
How these words गरिष्ठ: , श्रेष्ठ: , ज्येष्ठ: , कनिष्ठ: were...
अजादी गुणवचनादेव - 5.3.58
"अतिशय" (when comparing qualities) अस्मिन् सन्दर्भे विहितौ "इष्ठन्" तथा "ईयसुन्" एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।
एतयोः द्वौ प्रत्ययौ (...
How these word जनता , सहायता were derived ?
सूत्र - तस्य समूह:
षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं अण् प्रत्ययः भवति ।
1. काकानाम् समूहः (काक + अण्) = काकम्
2. बकानाम् समूहः (बक + अण्) =...
What does this word called “महानुभाव” means ?
महानुभाव means "Those who make great impact" ( महान् अनुभावः येषां ते )
अनुभावः means impact
महानुभावः - अनु + भू+ णिच् करणे अच् प्रत्यय
How does this word तुरीयः originated ?
Some philosophers interpret Vedanta and suggested that Atman ( soul ) move within four state. ( walking, dream, deep sleep , turiya)
So the fourth...
How this word पुरूषः originated ?
As mentioned in Brihadaranyaka upanishad ( बृहदारण्यकोपनिषद् 2.5.18)
स वा अयं पुरूषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ।।
Explanation -
पुरिशेत इति पुरिशयः सन् पुरूष इत्युच्यते
Because...
How this word called पाखण्ड originated ?
When king Prithu performed 100 Asavmedhyagya , than due to jealously Indra stole his horse used in the yagya.
As mentioned in Srimad Bhagavat Puran...